shiv raksha stotra mp3

We have received your winning story. Recitation of this stotra eliminates all problems in the house and drives away spirits / ghosts. A verification link will be sent on below Email ID. जय श्री हनुमान !! ‘स्तूयते अनेन इति’, meaning, the stotra through which the Deity is glorified. It will be featured on Winners page shortly. The stotra is in Sanskrut. शिव स्तोत्रम् को नियमित पाठ करने से आपके जीवन के कष्टों को दूर किया जा सकता हैं ! इसके साथ साथ लक्ष्मी स्थिर रहती है साधक की समस्त बाधाएं दूर हो जाती हैं ! The benefits derived by reciting this stotra (as mentioned in it) are – long life, happiness, progeny, victory and humility. शिव स्तोत्रम् भगवान शिव जी को समर्पित हैं ! ‘स्तूयते अनेन इति’, meaning, the stotra through which the Deity is glorified. Shiv Raksha Stotra Song (2014): Download Shiv Raksha Stotra mp3 song from Shivlilaamrut.

How to chant Ramraksha stotra To get the best result you should chant Ramraksha stotra early morning after taking bath and in front of God Ram Idol or picture. Submit or click Cancel to register with another email ID. जय श्री सीताराम !! Using various mantras, a kavach can be created around the body of man. Mobile & Whats app Number : +91-9667189678, नोट : यदि आप अपने जीवन में किसी कारण से परेशान चल रहे हो तो ज्योतिषी सलाह लेने के लिए अभी ज्योतिष आचार्य पंडित ललित त्रिवेदी पर कॉल करके अपनी समस्या का निवारण कीजिये ! Ltd. All Right Reserved. When He woke up in the morning the Sage wrote it down. The stotra, upon recital of which, one is protected by Shriram, is known as Shriramraksha stotra (A hymn praising Shriram). Accumulated coins can be redeemed to, Hungama subscriptions. Mobile & Whats app Number : शिव स्तोत्र || Shiv Stotra || Shiva Stotra, शिव स्तोत्रम् भगवान शिव जी को समर्पित हैं !

Our customer support team will contact you on your registered email address and mobile number shortly. शिव स्तोत्र, Shiv Stotra, Shiva Stotra, Shiv Stotra Ke Fayde, Shiv Stotra Ke Labh, Shiv Stotra Benefits, Shiv Stotra Pdf, Shiv Stotra Mp3 Download, Shiv Stotra Lyrics. श्रीगणेशाय नमः । अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य ।बुधकौशिकऋषिः । श्रीसीतारामचन्द्रो देवता ।अनुष्टुप् छन्दः । सीता शक्‍तिः ।श्रीमत् हनुमान् कीलकम् । श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः ।।, ध्यायेदाजानुबाहुन्, धृतशरधनुषम्, बद्धपद्मासनस्थम् पीतं वासो वसानन्, नवकमलदलस्पर्धिनेत्रम् प्रसन्नम् ।वामाङ्कारूढसीता, मुखकमलमिलल्, लोचनन् नीरदाभम् नानाऽलङ्कारदीप्तन्, दधतमुरुजटा, मण्डलम् रामचन्द्रम् ।।, चरितम् रघुनाथस्य, शतकोटिप्रविस्तरम् ।एकैकमक्षरम् पुंसाम्, महापातकनाशनम् ।।१।।, ध्यात्वा नीलोत्पलश्यामम्, रामम् राजीवलोचनम् ।जानकीलक्ष्मणोपेतञ्, जटामुकुटमण्डितम् ।।२।।, सासितूणधनुर्बाण, पाणिन् नक्‍तञ्चरान्तकम् ।स्वलीलया जगत्त्रातुम्, आविर्भूतमजं विभुम् ।।३।।, रामरक्षाम् पठेत्प्राज्ञः, पापघ्नीं सर्वकामदाम् ।शिरो मे राघवः पातु, भालन् दशरथात्मजः ।।४।।, कौसल्येयो दृशौ पातु, विश्वामित्रप्रियः श्रुती ।घ्राणम् पातु मखत्राता, मुखं सौमित्रिवत्सलः ।।५।।, जिह्वां विद्यानिधिः पातु, कण्ठम् भरतवन्दितः ।स्कन्धौ दिव्यायुध पातु, भुजौ भग्नेशकार्मुकः ।।६।।, करौ सीतापतिः पातु, हृदयञ् जामदग्न्यजित् ।मध्यम् पातु खरध्वंसी, नाभिञ् जाम्बवदाश्रयः ।।७।।, सुग्रीवेशः कटी पातु, सक्थिनी हनुमत्प्रभुः ।ऊरू रघूत्तमः पातु, रक्षःकुलविनाशकृत् ।।८।।, जानुनी सेतुकृत् पातु, जङ्घे दशमुखान्तकः ।पादौ बिभीषणश्रीदः, पातु रामोऽखिलं वपुः ।।९।।, एताम् रामबलोपेताम्, रक्षां यः सुकृती पठेत् ।स चिरायुः सुखी पुत्री, विजयी विनयी भवेत् ।।१०।।, पातालभूतलव्योम, चारिणश्छद्मचारिणः ।न द्रष्टुमपि शक्‍तास्ते, रक्षितम् रामनामभिः ।।११।।, रामेति रामभद्रेति, रामचन्द्रेति वा स्मरन् ।नरो न लिप्यते पापैर्, भुक्तिम् मुक्तिञ् च विन्दति ।।१२।।, जगज्जैत्रेकमन्त्रेण, रामनाम्नाऽभिरक्षितम् ।यः कण्ठे धारयेत्तस्य, करस्थाः सर्वसिद्धयः ।।१३।।, वज्रपञ्जरनामेदं, यो रामकवचं स्मरेत् ।अव्याहताज्ञः सर्वत्र, लभते जयमङ्गलम् ।।१४।।, आदिष्टवान् यथा स्वप्ने, रामरक्षामिमां हरः ।तथा लिखितवान् प्रातः, प्रबुद्धो बुधकौशिकः ।।१५।।, आरामः कल्पवृक्षाणां, विरामः सकलापदाम् ।अभिरामस्त्रिलोकानाम्, रामः श्रीमान् स नः प्रभुः ।।१६।।, तरुणौ रूपसम्पन्नौ, सुकुमारौ महाबलौ ।पुण्डरीकविशालाक्षौ, चीरकृष्णाजिनाम्बरौ ।।१७।।, फलमूलाशिनौ दान्तौ, तापसौ ब्रह्मचारिणौ ।पुत्रौ दशरथस्यैतौ, भ्रातरौ रामलक्ष्मणौ ।।१८।।, शरण्यौ सर्वसत्त्वानां, श्रेष्ठौ सर्वधनुष्मताम् ।रक्षःकुलनिहन्तारौ, त्रायेतान् नौ रघूत्तमौ ।।१९।।, आत्तसज्जधनुषा, विषुस्पृशा-वक्षयाशुगनिषङ्गसङ्गिनौ ।रक्षणाय मम रामलक्ष्मणावग्रतः, पथि सदैव गच्छताम् ।।२०।।, सन्नद्धः कवची खड्गी, चापबाणधरो युवा ।गच्छन्मनोरथोऽस्माकम्, रामः पातु सलक्ष्मणः ।।२१।।, रामो दाशरथिः शूरो, लक्ष्मणानुचरो बली ।काकुत्स्थः पुरुषः पूर्णः, कौसल्येयो रघूत्तमः ।।२२।।, वेदान्तवेद्यो यज्ञेशः, पुराणपुरुषोत्तमः ।जानकीवल्लभः श्रीमान्, अप्रमेयपराक्रमः ।।२३।।, इत्येतानि जपन्नित्यम्, मद्भक्तः श्रद्धयाऽन्वितः ।अश्वमेधाधिकम् पुण्यं, सम्प्राप्नोति न संशयः ।।२४।।, रामन् दूर्वादलश्यामम्, पद्माक्षम् पीतवाससम् ।स्तुवन्ति नामभिर्दिव्यैर्, न ते संसारिणो नरः ।।२५।।, रामं लक्ष्मणपूर्वजम् रघुवरम्, सीतापतिं सुन्दरम् काकुत्स्थङ् करुणार्णवङ् गुणनिधिं, विप्रप्रियन् धार्मिकम् ।राजेन्द्रं सत्यसन्धन्, दशरथतनयं, श्यामलं शान्तमूर्तिम् वन्दे लोकाभिरामम्, रघुकुलतिलकम्, राघवम् रावणारिम् ।।२६।।, रामाय रामभद्राय, रामचन्द्राय वेधसे ।रघुनाथाय नाथाय, सीतायाः पतये नमः ।।२७।।, श्रीराम राम रघुनन्दन राम राम श्रीराम राम भरताग्रज राम राम ।श्रीराम राम रणकर्कश राम राम श्रीराम राम शरणम् भव राम राम ।।२८।।, श्रीरामचन्द्रचरणौ मनसा स्मरामि श्रीरामचन्द्रचरणौ वचसा गृणामि ।श्रीरामचन्द्रचरणौ शिरसा नमामि श्रीरामचन्द्रचरणौ शरणम् प्रपद्ये ।।२९।।, माता रामो, मत्पिता रामचन्द्रः स्वामी रामो, मत्सखा रामचन्द्रः ।सर्वस्वम् मे, रामचन्द्रो दयालुर्, नान्यञ् जाने, नैव जाने न जाने ।।३०।।, दक्षिणे लक्ष्मणो यस्य, वामे तु जनकात्मजा ।पुरतो मारुतिर्यस्य, तं वन्दे रघुनन्दनम् ।।३१।।, लोकाभिरामम् रणरङ्गधीरम्, राजीवनेत्रम् रघुवंशनाथम् ।कारुण्यरूपङ् करुणाकरन् तम्, श्रीरामचन्द्रं शरणम् प्रपद्ये ।।३२।।, मनोजवम् मारुततुल्यवेगञ्, जितेन्द्रियम् बुद्धिमतां वरिष्ठम् ।वातात्मजं वानरयूथमुख्यं, श्रीरामदूतं शरणम् प्रपद्ये ।।३३।।, कूजन्तम् रामरामेति, मधुरम् मधुराक्षरम् ।आरुह्य कविताशाखां, वन्दे वाल्मीकिकोकिलम् ।।३४।।, आपदामपहर्तारन्, दातारं सर्वसम्पदाम् ।लोकाभिरामं श्रीरामम्, भूयो भूयो नमाम्यहम् ।।३५।।, भर्जनम् भवबीजानाम्, अर्जनं सुखसम्पदाम् ।तर्जनं यमदूतानाम्, रामरामेति गर्जनम् ।।३६।।, रामो राजमणिः सदा विजयते, रामम् रमेशम् भजे रामेणाभिहता निशाचरचमू, रामाय तस्मै नमः ।रामान्नास्ति परायणम् परतरम्, रामस्य दासोऽस्म्यहम् रामे चित्तलयः सदा भवतु मे, भो राम मामुद्धर ।।३७।।, राम रामेति रामेति, रमे रामे मनोरमे ।सहस्रनाम तत्तुल्यम्, रामनाम वरानने ।।३८।।, ।। इति श्रीबुधकौशिकविरचितं, श्रीरामरक्षास्तोत्रं सम्पूर्णम् ।।।। श्रीसीतारामचन्द्रार्पणमस्तु ।।, © 2020 Sanatan Sanstha - All Rights Reserved, रामान्नास्ति परायणम् परतरम्, रामस्य दासोऽस्म्यहम् रामे चित्तलयः सदा भवतु मे, भो राम मामुद्धर ।।३७।।.

Net Force Sentence, Patrick Hivon Conjointe, Assassin Roblox Value List 2020, Kangaroo Face Mask, Oriental Shorthair Chicago, Vr Female Simulator, Alligator Trap Forex, Collie Cross Spaniel, Jada Alberts Married, Into The Labyrinth Explained, Mychal Rivera Siera Rivera, Dorian Kingi Wife, Rome Flynn Father, Bobs Burgers Burger Of The Day Generator, Life Of Pablo Cassette, Hypixel Store Unban, Multiple Google Analytics Tags Detected, Sheikha Sheikha Bint Saeed Bin Thani Al Maktoum, Jsa Geoff Johns Reading Order, Amazon App Store Apk Mirror, Hullabaloo Hall Mailroom, Duck Hunting Puns, Freaky Fairy Comments Tiktok Copy And Paste, White Balinese Cat, Unable To Complete The Jwt Token Exchange, Is Gopro Hero 8 Waterproof Without Case, Honda Ruckus Texas Laws, Montreal Manic Academy, Balzac Novels Ranked, Barron Trump Smiling, Brave By Sofia Reyes Lyrics, Amaram Meaning In Telugu, How To Fatten Up A Whippet, Ring Dang Doo,

Posted in Uncategorized.

Leave a Reply

Your email address will not be published. Required fields are marked *